Declension table of ?rājyādhidevatā

Deva

FeminineSingularDualPlural
Nominativerājyādhidevatā rājyādhidevate rājyādhidevatāḥ
Vocativerājyādhidevate rājyādhidevate rājyādhidevatāḥ
Accusativerājyādhidevatām rājyādhidevate rājyādhidevatāḥ
Instrumentalrājyādhidevatayā rājyādhidevatābhyām rājyādhidevatābhiḥ
Dativerājyādhidevatāyai rājyādhidevatābhyām rājyādhidevatābhyaḥ
Ablativerājyādhidevatāyāḥ rājyādhidevatābhyām rājyādhidevatābhyaḥ
Genitiverājyādhidevatāyāḥ rājyādhidevatayoḥ rājyādhidevatānām
Locativerājyādhidevatāyām rājyādhidevatayoḥ rājyādhidevatāsu

Adverb -rājyādhidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria