Declension table of ?rājyābhiṣiktā

Deva

FeminineSingularDualPlural
Nominativerājyābhiṣiktā rājyābhiṣikte rājyābhiṣiktāḥ
Vocativerājyābhiṣikte rājyābhiṣikte rājyābhiṣiktāḥ
Accusativerājyābhiṣiktām rājyābhiṣikte rājyābhiṣiktāḥ
Instrumentalrājyābhiṣiktayā rājyābhiṣiktābhyām rājyābhiṣiktābhiḥ
Dativerājyābhiṣiktāyai rājyābhiṣiktābhyām rājyābhiṣiktābhyaḥ
Ablativerājyābhiṣiktāyāḥ rājyābhiṣiktābhyām rājyābhiṣiktābhyaḥ
Genitiverājyābhiṣiktāyāḥ rājyābhiṣiktayoḥ rājyābhiṣiktānām
Locativerājyābhiṣiktāyām rājyābhiṣiktayoḥ rājyābhiṣiktāsu

Adverb -rājyābhiṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria