Declension table of ?rājyābhiṣiktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyābhiṣiktaḥ | rājyābhiṣiktau | rājyābhiṣiktāḥ |
Vocative | rājyābhiṣikta | rājyābhiṣiktau | rājyābhiṣiktāḥ |
Accusative | rājyābhiṣiktam | rājyābhiṣiktau | rājyābhiṣiktān |
Instrumental | rājyābhiṣiktena | rājyābhiṣiktābhyām | rājyābhiṣiktaiḥ |
Dative | rājyābhiṣiktāya | rājyābhiṣiktābhyām | rājyābhiṣiktebhyaḥ |
Ablative | rājyābhiṣiktāt | rājyābhiṣiktābhyām | rājyābhiṣiktebhyaḥ |
Genitive | rājyābhiṣiktasya | rājyābhiṣiktayoḥ | rājyābhiṣiktānām |
Locative | rājyābhiṣikte | rājyābhiṣiktayoḥ | rājyābhiṣikteṣu |