Declension table of ?rājyābhiṣikta

Deva

MasculineSingularDualPlural
Nominativerājyābhiṣiktaḥ rājyābhiṣiktau rājyābhiṣiktāḥ
Vocativerājyābhiṣikta rājyābhiṣiktau rājyābhiṣiktāḥ
Accusativerājyābhiṣiktam rājyābhiṣiktau rājyābhiṣiktān
Instrumentalrājyābhiṣiktena rājyābhiṣiktābhyām rājyābhiṣiktaiḥ rājyābhiṣiktebhiḥ
Dativerājyābhiṣiktāya rājyābhiṣiktābhyām rājyābhiṣiktebhyaḥ
Ablativerājyābhiṣiktāt rājyābhiṣiktābhyām rājyābhiṣiktebhyaḥ
Genitiverājyābhiṣiktasya rājyābhiṣiktayoḥ rājyābhiṣiktānām
Locativerājyābhiṣikte rājyābhiṣiktayoḥ rājyābhiṣikteṣu

Compound rājyābhiṣikta -

Adverb -rājyābhiṣiktam -rājyābhiṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria