Declension table of ?rājyābhiṣekavidhi

Deva

MasculineSingularDualPlural
Nominativerājyābhiṣekavidhiḥ rājyābhiṣekavidhī rājyābhiṣekavidhayaḥ
Vocativerājyābhiṣekavidhe rājyābhiṣekavidhī rājyābhiṣekavidhayaḥ
Accusativerājyābhiṣekavidhim rājyābhiṣekavidhī rājyābhiṣekavidhīn
Instrumentalrājyābhiṣekavidhinā rājyābhiṣekavidhibhyām rājyābhiṣekavidhibhiḥ
Dativerājyābhiṣekavidhaye rājyābhiṣekavidhibhyām rājyābhiṣekavidhibhyaḥ
Ablativerājyābhiṣekavidheḥ rājyābhiṣekavidhibhyām rājyābhiṣekavidhibhyaḥ
Genitiverājyābhiṣekavidheḥ rājyābhiṣekavidhyoḥ rājyābhiṣekavidhīnām
Locativerājyābhiṣekavidhau rājyābhiṣekavidhyoḥ rājyābhiṣekavidhiṣu

Compound rājyābhiṣekavidhi -

Adverb -rājyābhiṣekavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria