Declension table of ?rājyābhiṣekaprakaraṇaṭīkā

Deva

FeminineSingularDualPlural
Nominativerājyābhiṣekaprakaraṇaṭīkā rājyābhiṣekaprakaraṇaṭīke rājyābhiṣekaprakaraṇaṭīkāḥ
Vocativerājyābhiṣekaprakaraṇaṭīke rājyābhiṣekaprakaraṇaṭīke rājyābhiṣekaprakaraṇaṭīkāḥ
Accusativerājyābhiṣekaprakaraṇaṭīkām rājyābhiṣekaprakaraṇaṭīke rājyābhiṣekaprakaraṇaṭīkāḥ
Instrumentalrājyābhiṣekaprakaraṇaṭīkayā rājyābhiṣekaprakaraṇaṭīkābhyām rājyābhiṣekaprakaraṇaṭīkābhiḥ
Dativerājyābhiṣekaprakaraṇaṭīkāyai rājyābhiṣekaprakaraṇaṭīkābhyām rājyābhiṣekaprakaraṇaṭīkābhyaḥ
Ablativerājyābhiṣekaprakaraṇaṭīkāyāḥ rājyābhiṣekaprakaraṇaṭīkābhyām rājyābhiṣekaprakaraṇaṭīkābhyaḥ
Genitiverājyābhiṣekaprakaraṇaṭīkāyāḥ rājyābhiṣekaprakaraṇaṭīkayoḥ rājyābhiṣekaprakaraṇaṭīkānām
Locativerājyābhiṣekaprakaraṇaṭīkāyām rājyābhiṣekaprakaraṇaṭīkayoḥ rājyābhiṣekaprakaraṇaṭīkāsu

Adverb -rājyābhiṣekaprakaraṇaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria