Declension table of ?rājyābhiṣekapaddhati

Deva

FeminineSingularDualPlural
Nominativerājyābhiṣekapaddhatiḥ rājyābhiṣekapaddhatī rājyābhiṣekapaddhatayaḥ
Vocativerājyābhiṣekapaddhate rājyābhiṣekapaddhatī rājyābhiṣekapaddhatayaḥ
Accusativerājyābhiṣekapaddhatim rājyābhiṣekapaddhatī rājyābhiṣekapaddhatīḥ
Instrumentalrājyābhiṣekapaddhatyā rājyābhiṣekapaddhatibhyām rājyābhiṣekapaddhatibhiḥ
Dativerājyābhiṣekapaddhatyai rājyābhiṣekapaddhataye rājyābhiṣekapaddhatibhyām rājyābhiṣekapaddhatibhyaḥ
Ablativerājyābhiṣekapaddhatyāḥ rājyābhiṣekapaddhateḥ rājyābhiṣekapaddhatibhyām rājyābhiṣekapaddhatibhyaḥ
Genitiverājyābhiṣekapaddhatyāḥ rājyābhiṣekapaddhateḥ rājyābhiṣekapaddhatyoḥ rājyābhiṣekapaddhatīnām
Locativerājyābhiṣekapaddhatyām rājyābhiṣekapaddhatau rājyābhiṣekapaddhatyoḥ rājyābhiṣekapaddhatiṣu

Compound rājyābhiṣekapaddhati -

Adverb -rājyābhiṣekapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria