Declension table of rājyābhiṣekadīdhitiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājyābhiṣekadīdhitiḥ | rājyābhiṣekadīdhitī | rājyābhiṣekadīdhitayaḥ |
Vocative | rājyābhiṣekadīdhite | rājyābhiṣekadīdhitī | rājyābhiṣekadīdhitayaḥ |
Accusative | rājyābhiṣekadīdhitim | rājyābhiṣekadīdhitī | rājyābhiṣekadīdhitīḥ |
Instrumental | rājyābhiṣekadīdhityā | rājyābhiṣekadīdhitibhyām | rājyābhiṣekadīdhitibhiḥ |
Dative | rājyābhiṣekadīdhityai rājyābhiṣekadīdhitaye | rājyābhiṣekadīdhitibhyām | rājyābhiṣekadīdhitibhyaḥ |
Ablative | rājyābhiṣekadīdhityāḥ rājyābhiṣekadīdhiteḥ | rājyābhiṣekadīdhitibhyām | rājyābhiṣekadīdhitibhyaḥ |
Genitive | rājyābhiṣekadīdhityāḥ rājyābhiṣekadīdhiteḥ | rājyābhiṣekadīdhityoḥ | rājyābhiṣekadīdhitīnām |
Locative | rājyābhiṣekadīdhityām rājyābhiṣekadīdhitau | rājyābhiṣekadīdhityoḥ | rājyābhiṣekadīdhitiṣu |