Declension table of rājya

Deva

MasculineSingularDualPlural
Nominativerājyaḥ rājyau rājyāḥ
Vocativerājya rājyau rājyāḥ
Accusativerājyam rājyau rājyān
Instrumentalrājyena rājyābhyām rājyaiḥ rājyebhiḥ
Dativerājyāya rājyābhyām rājyebhyaḥ
Ablativerājyāt rājyābhyām rājyebhyaḥ
Genitiverājyasya rājyayoḥ rājyānām
Locativerājye rājyayoḥ rājyeṣu

Compound rājya -

Adverb -rājyam -rājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria