Declension table of ?rājopasevin

Deva

MasculineSingularDualPlural
Nominativerājopasevī rājopasevinau rājopasevinaḥ
Vocativerājopasevin rājopasevinau rājopasevinaḥ
Accusativerājopasevinam rājopasevinau rājopasevinaḥ
Instrumentalrājopasevinā rājopasevibhyām rājopasevibhiḥ
Dativerājopasevine rājopasevibhyām rājopasevibhyaḥ
Ablativerājopasevinaḥ rājopasevibhyām rājopasevibhyaḥ
Genitiverājopasevinaḥ rājopasevinoḥ rājopasevinām
Locativerājopasevini rājopasevinoḥ rājopaseviṣu

Compound rājopasevi -

Adverb -rājopasevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria