Declension table of ?rājopasevā

Deva

FeminineSingularDualPlural
Nominativerājopasevā rājopaseve rājopasevāḥ
Vocativerājopaseve rājopaseve rājopasevāḥ
Accusativerājopasevām rājopaseve rājopasevāḥ
Instrumentalrājopasevayā rājopasevābhyām rājopasevābhiḥ
Dativerājopasevāyai rājopasevābhyām rājopasevābhyaḥ
Ablativerājopasevāyāḥ rājopasevābhyām rājopasevābhyaḥ
Genitiverājopasevāyāḥ rājopasevayoḥ rājopasevānām
Locativerājopasevāyām rājopasevayoḥ rājopasevāsu

Adverb -rājopasevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria