Declension table of ?rājopajīvin

Deva

MasculineSingularDualPlural
Nominativerājopajīvī rājopajīvinau rājopajīvinaḥ
Vocativerājopajīvin rājopajīvinau rājopajīvinaḥ
Accusativerājopajīvinam rājopajīvinau rājopajīvinaḥ
Instrumentalrājopajīvinā rājopajīvibhyām rājopajīvibhiḥ
Dativerājopajīvine rājopajīvibhyām rājopajīvibhyaḥ
Ablativerājopajīvinaḥ rājopajīvibhyām rājopajīvibhyaḥ
Genitiverājopajīvinaḥ rājopajīvinoḥ rājopajīvinām
Locativerājopajīvini rājopajīvinoḥ rājopajīviṣu

Compound rājopajīvi -

Adverb -rājopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria