Declension table of ?rājjubhārin

Deva

MasculineSingularDualPlural
Nominativerājjubhārī rājjubhāriṇau rājjubhāriṇaḥ
Vocativerājjubhārin rājjubhāriṇau rājjubhāriṇaḥ
Accusativerājjubhāriṇam rājjubhāriṇau rājjubhāriṇaḥ
Instrumentalrājjubhāriṇā rājjubhāribhyām rājjubhāribhiḥ
Dativerājjubhāriṇe rājjubhāribhyām rājjubhāribhyaḥ
Ablativerājjubhāriṇaḥ rājjubhāribhyām rājjubhāribhyaḥ
Genitiverājjubhāriṇaḥ rājjubhāriṇoḥ rājjubhāriṇām
Locativerājjubhāriṇi rājjubhāriṇoḥ rājjubhāriṣu

Compound rājjubhāri -

Adverb -rājjubhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria