Declension table of ?rājita

Deva

NeuterSingularDualPlural
Nominativerājitam rājite rājitāni
Vocativerājita rājite rājitāni
Accusativerājitam rājite rājitāni
Instrumentalrājitena rājitābhyām rājitaiḥ
Dativerājitāya rājitābhyām rājitebhyaḥ
Ablativerājitāt rājitābhyām rājitebhyaḥ
Genitiverājitasya rājitayoḥ rājitānām
Locativerājite rājitayoḥ rājiteṣu

Compound rājita -

Adverb -rājitam -rājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria