Declension table of ?rājita

Deva

MasculineSingularDualPlural
Nominativerājitaḥ rājitau rājitāḥ
Vocativerājita rājitau rājitāḥ
Accusativerājitam rājitau rājitān
Instrumentalrājitena rājitābhyām rājitaiḥ rājitebhiḥ
Dativerājitāya rājitābhyām rājitebhyaḥ
Ablativerājitāt rājitābhyām rājitebhyaḥ
Genitiverājitasya rājitayoḥ rājitānām
Locativerājite rājitayoḥ rājiteṣu

Compound rājita -

Adverb -rājitam -rājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria