Declension table of ?rājimatā

Deva

FeminineSingularDualPlural
Nominativerājimatā rājimate rājimatāḥ
Vocativerājimate rājimate rājimatāḥ
Accusativerājimatām rājimate rājimatāḥ
Instrumentalrājimatayā rājimatābhyām rājimatābhiḥ
Dativerājimatāyai rājimatābhyām rājimatābhyaḥ
Ablativerājimatāyāḥ rājimatābhyām rājimatābhyaḥ
Genitiverājimatāyāḥ rājimatayoḥ rājimatānām
Locativerājimatāyām rājimatayoḥ rājimatāsu

Adverb -rājimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria