Declension table of ?rājila

Deva

MasculineSingularDualPlural
Nominativerājilaḥ rājilau rājilāḥ
Vocativerājila rājilau rājilāḥ
Accusativerājilam rājilau rājilān
Instrumentalrājilena rājilābhyām rājilaiḥ rājilebhiḥ
Dativerājilāya rājilābhyām rājilebhyaḥ
Ablativerājilāt rājilābhyām rājilebhyaḥ
Genitiverājilasya rājilayoḥ rājilānām
Locativerājile rājilayoḥ rājileṣu

Compound rājila -

Adverb -rājilam -rājilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria