Declension table of ?rājīvinī

Deva

FeminineSingularDualPlural
Nominativerājīvinī rājīvinyau rājīvinyaḥ
Vocativerājīvini rājīvinyau rājīvinyaḥ
Accusativerājīvinīm rājīvinyau rājīvinīḥ
Instrumentalrājīvinyā rājīvinībhyām rājīvinībhiḥ
Dativerājīvinyai rājīvinībhyām rājīvinībhyaḥ
Ablativerājīvinyāḥ rājīvinībhyām rājīvinībhyaḥ
Genitiverājīvinyāḥ rājīvinyoḥ rājīvinīnām
Locativerājīvinyām rājīvinyoḥ rājīvinīṣu

Compound rājīvini - rājīvinī -

Adverb -rājīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria