Declension table of ?rājīvaśubhalocanā

Deva

FeminineSingularDualPlural
Nominativerājīvaśubhalocanā rājīvaśubhalocane rājīvaśubhalocanāḥ
Vocativerājīvaśubhalocane rājīvaśubhalocane rājīvaśubhalocanāḥ
Accusativerājīvaśubhalocanām rājīvaśubhalocane rājīvaśubhalocanāḥ
Instrumentalrājīvaśubhalocanayā rājīvaśubhalocanābhyām rājīvaśubhalocanābhiḥ
Dativerājīvaśubhalocanāyai rājīvaśubhalocanābhyām rājīvaśubhalocanābhyaḥ
Ablativerājīvaśubhalocanāyāḥ rājīvaśubhalocanābhyām rājīvaśubhalocanābhyaḥ
Genitiverājīvaśubhalocanāyāḥ rājīvaśubhalocanayoḥ rājīvaśubhalocanānām
Locativerājīvaśubhalocanāyām rājīvaśubhalocanayoḥ rājīvaśubhalocanāsu

Adverb -rājīvaśubhalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria