Declension table of ?rājīvavilocanā

Deva

FeminineSingularDualPlural
Nominativerājīvavilocanā rājīvavilocane rājīvavilocanāḥ
Vocativerājīvavilocane rājīvavilocane rājīvavilocanāḥ
Accusativerājīvavilocanām rājīvavilocane rājīvavilocanāḥ
Instrumentalrājīvavilocanayā rājīvavilocanābhyām rājīvavilocanābhiḥ
Dativerājīvavilocanāyai rājīvavilocanābhyām rājīvavilocanābhyaḥ
Ablativerājīvavilocanāyāḥ rājīvavilocanābhyām rājīvavilocanābhyaḥ
Genitiverājīvavilocanāyāḥ rājīvavilocanayoḥ rājīvavilocanānām
Locativerājīvavilocanāyām rājīvavilocanayoḥ rājīvavilocanāsu

Adverb -rājīvavilocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria