Declension table of ?rājīvavilocana

Deva

MasculineSingularDualPlural
Nominativerājīvavilocanaḥ rājīvavilocanau rājīvavilocanāḥ
Vocativerājīvavilocana rājīvavilocanau rājīvavilocanāḥ
Accusativerājīvavilocanam rājīvavilocanau rājīvavilocanān
Instrumentalrājīvavilocanena rājīvavilocanābhyām rājīvavilocanaiḥ rājīvavilocanebhiḥ
Dativerājīvavilocanāya rājīvavilocanābhyām rājīvavilocanebhyaḥ
Ablativerājīvavilocanāt rājīvavilocanābhyām rājīvavilocanebhyaḥ
Genitiverājīvavilocanasya rājīvavilocanayoḥ rājīvavilocanānām
Locativerājīvavilocane rājīvavilocanayoḥ rājīvavilocaneṣu

Compound rājīvavilocana -

Adverb -rājīvavilocanam -rājīvavilocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria