Declension table of ?rājīvaphala

Deva

MasculineSingularDualPlural
Nominativerājīvaphalaḥ rājīvaphalau rājīvaphalāḥ
Vocativerājīvaphala rājīvaphalau rājīvaphalāḥ
Accusativerājīvaphalam rājīvaphalau rājīvaphalān
Instrumentalrājīvaphalena rājīvaphalābhyām rājīvaphalaiḥ rājīvaphalebhiḥ
Dativerājīvaphalāya rājīvaphalābhyām rājīvaphalebhyaḥ
Ablativerājīvaphalāt rājīvaphalābhyām rājīvaphalebhyaḥ
Genitiverājīvaphalasya rājīvaphalayoḥ rājīvaphalānām
Locativerājīvaphale rājīvaphalayoḥ rājīvaphaleṣu

Compound rājīvaphala -

Adverb -rājīvaphalam -rājīvaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria