Declension table of ?rājīvamukhā

Deva

FeminineSingularDualPlural
Nominativerājīvamukhā rājīvamukhe rājīvamukhāḥ
Vocativerājīvamukhe rājīvamukhe rājīvamukhāḥ
Accusativerājīvamukhām rājīvamukhe rājīvamukhāḥ
Instrumentalrājīvamukhayā rājīvamukhābhyām rājīvamukhābhiḥ
Dativerājīvamukhāyai rājīvamukhābhyām rājīvamukhābhyaḥ
Ablativerājīvamukhāyāḥ rājīvamukhābhyām rājīvamukhābhyaḥ
Genitiverājīvamukhāyāḥ rājīvamukhayoḥ rājīvamukhānām
Locativerājīvamukhāyām rājīvamukhayoḥ rājīvamukhāsu

Adverb -rājīvamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria