Declension table of ?rājīvamukha

Deva

MasculineSingularDualPlural
Nominativerājīvamukhaḥ rājīvamukhau rājīvamukhāḥ
Vocativerājīvamukha rājīvamukhau rājīvamukhāḥ
Accusativerājīvamukham rājīvamukhau rājīvamukhān
Instrumentalrājīvamukhena rājīvamukhābhyām rājīvamukhaiḥ rājīvamukhebhiḥ
Dativerājīvamukhāya rājīvamukhābhyām rājīvamukhebhyaḥ
Ablativerājīvamukhāt rājīvamukhābhyām rājīvamukhebhyaḥ
Genitiverājīvamukhasya rājīvamukhayoḥ rājīvamukhānām
Locativerājīvamukhe rājīvamukhayoḥ rājīvamukheṣu

Compound rājīvamukha -

Adverb -rājīvamukham -rājīvamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria