Declension table of ?rājīvaka

Deva

MasculineSingularDualPlural
Nominativerājīvakaḥ rājīvakau rājīvakāḥ
Vocativerājīvaka rājīvakau rājīvakāḥ
Accusativerājīvakam rājīvakau rājīvakān
Instrumentalrājīvakena rājīvakābhyām rājīvakaiḥ rājīvakebhiḥ
Dativerājīvakāya rājīvakābhyām rājīvakebhyaḥ
Ablativerājīvakāt rājīvakābhyām rājīvakebhyaḥ
Genitiverājīvakasya rājīvakayoḥ rājīvakānām
Locativerājīvake rājīvakayoḥ rājīvakeṣu

Compound rājīvaka -

Adverb -rājīvakam -rājīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria