Declension table of ?rājīphala

Deva

MasculineSingularDualPlural
Nominativerājīphalaḥ rājīphalau rājīphalāḥ
Vocativerājīphala rājīphalau rājīphalāḥ
Accusativerājīphalam rājīphalau rājīphalān
Instrumentalrājīphalena rājīphalābhyām rājīphalaiḥ rājīphalebhiḥ
Dativerājīphalāya rājīphalābhyām rājīphalebhyaḥ
Ablativerājīphalāt rājīphalābhyām rājīphalebhyaḥ
Genitiverājīphalasya rājīphalayoḥ rājīphalānām
Locativerājīphale rājīphalayoḥ rājīphaleṣu

Compound rājīphala -

Adverb -rājīphalam -rājīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria