Declension table of ?rājīmatā

Deva

FeminineSingularDualPlural
Nominativerājīmatā rājīmate rājīmatāḥ
Vocativerājīmate rājīmate rājīmatāḥ
Accusativerājīmatām rājīmate rājīmatāḥ
Instrumentalrājīmatayā rājīmatābhyām rājīmatābhiḥ
Dativerājīmatāyai rājīmatābhyām rājīmatābhyaḥ
Ablativerājīmatāyāḥ rājīmatābhyām rājīmatābhyaḥ
Genitiverājīmatāyāḥ rājīmatayoḥ rājīmatānām
Locativerājīmatāyām rājīmatayoḥ rājīmatāsu

Adverb -rājīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria