Declension table of ?rājīmat

Deva

MasculineSingularDualPlural
Nominativerājīmān rājīmantau rājīmantaḥ
Vocativerājīman rājīmantau rājīmantaḥ
Accusativerājīmantam rājīmantau rājīmataḥ
Instrumentalrājīmatā rājīmadbhyām rājīmadbhiḥ
Dativerājīmate rājīmadbhyām rājīmadbhyaḥ
Ablativerājīmataḥ rājīmadbhyām rājīmadbhyaḥ
Genitiverājīmataḥ rājīmatoḥ rājīmatām
Locativerājīmati rājīmatoḥ rājīmatsu

Compound rājīmat -

Adverb -rājīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria