Declension table of ?rājīmanmatīparityāga

Deva

MasculineSingularDualPlural
Nominativerājīmanmatīparityāgaḥ rājīmanmatīparityāgau rājīmanmatīparityāgāḥ
Vocativerājīmanmatīparityāga rājīmanmatīparityāgau rājīmanmatīparityāgāḥ
Accusativerājīmanmatīparityāgam rājīmanmatīparityāgau rājīmanmatīparityāgān
Instrumentalrājīmanmatīparityāgena rājīmanmatīparityāgābhyām rājīmanmatīparityāgaiḥ rājīmanmatīparityāgebhiḥ
Dativerājīmanmatīparityāgāya rājīmanmatīparityāgābhyām rājīmanmatīparityāgebhyaḥ
Ablativerājīmanmatīparityāgāt rājīmanmatīparityāgābhyām rājīmanmatīparityāgebhyaḥ
Genitiverājīmanmatīparityāgasya rājīmanmatīparityāgayoḥ rājīmanmatīparityāgānām
Locativerājīmanmatīparityāge rājīmanmatīparityāgayoḥ rājīmanmatīparityāgeṣu

Compound rājīmanmatīparityāga -

Adverb -rājīmanmatīparityāgam -rājīmanmatīparityāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria