Declension table of ?rājeśvaramahodaya

Deva

MasculineSingularDualPlural
Nominativerājeśvaramahodayaḥ rājeśvaramahodayau rājeśvaramahodayāḥ
Vocativerājeśvaramahodaya rājeśvaramahodayau rājeśvaramahodayāḥ
Accusativerājeśvaramahodayam rājeśvaramahodayau rājeśvaramahodayān
Instrumentalrājeśvaramahodayena rājeśvaramahodayābhyām rājeśvaramahodayaiḥ rājeśvaramahodayebhiḥ
Dativerājeśvaramahodayāya rājeśvaramahodayābhyām rājeśvaramahodayebhyaḥ
Ablativerājeśvaramahodayāt rājeśvaramahodayābhyām rājeśvaramahodayebhyaḥ
Genitiverājeśvaramahodayasya rājeśvaramahodayayoḥ rājeśvaramahodayānām
Locativerājeśvaramahodaye rājeśvaramahodayayoḥ rājeśvaramahodayeṣu

Compound rājeśvaramahodaya -

Adverb -rājeśvaramahodayam -rājeśvaramahodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria