Declension table of rājeśvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājeśvaraḥ | rājeśvarau | rājeśvarāḥ |
Vocative | rājeśvara | rājeśvarau | rājeśvarāḥ |
Accusative | rājeśvaram | rājeśvarau | rājeśvarān |
Instrumental | rājeśvareṇa | rājeśvarābhyām | rājeśvaraiḥ |
Dative | rājeśvarāya | rājeśvarābhyām | rājeśvarebhyaḥ |
Ablative | rājeśvarāt | rājeśvarābhyām | rājeśvarebhyaḥ |
Genitive | rājeśvarasya | rājeśvarayoḥ | rājeśvarāṇām |
Locative | rājeśvare | rājeśvarayoḥ | rājeśvareṣu |