Declension table of ?rājeśvara

Deva

MasculineSingularDualPlural
Nominativerājeśvaraḥ rājeśvarau rājeśvarāḥ
Vocativerājeśvara rājeśvarau rājeśvarāḥ
Accusativerājeśvaram rājeśvarau rājeśvarān
Instrumentalrājeśvareṇa rājeśvarābhyām rājeśvaraiḥ rājeśvarebhiḥ
Dativerājeśvarāya rājeśvarābhyām rājeśvarebhyaḥ
Ablativerājeśvarāt rājeśvarābhyām rājeśvarebhyaḥ
Genitiverājeśvarasya rājeśvarayoḥ rājeśvarāṇām
Locativerājeśvare rājeśvarayoḥ rājeśvareṣu

Compound rājeśvara -

Adverb -rājeśvaram -rājeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria