Declension table of ?rājeya

Deva

NeuterSingularDualPlural
Nominativerājeyam rājeye rājeyāni
Vocativerājeya rājeye rājeyāni
Accusativerājeyam rājeye rājeyāni
Instrumentalrājeyena rājeyābhyām rājeyaiḥ
Dativerājeyāya rājeyābhyām rājeyebhyaḥ
Ablativerājeyāt rājeyābhyām rājeyebhyaḥ
Genitiverājeyasya rājeyayoḥ rājeyānām
Locativerājeye rājeyayoḥ rājeyeṣu

Compound rājeya -

Adverb -rājeyam -rājeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria