Declension table of ?rājendrakarṇapūra

Deva

MasculineSingularDualPlural
Nominativerājendrakarṇapūraḥ rājendrakarṇapūrau rājendrakarṇapūrāḥ
Vocativerājendrakarṇapūra rājendrakarṇapūrau rājendrakarṇapūrāḥ
Accusativerājendrakarṇapūram rājendrakarṇapūrau rājendrakarṇapūrān
Instrumentalrājendrakarṇapūreṇa rājendrakarṇapūrābhyām rājendrakarṇapūraiḥ rājendrakarṇapūrebhiḥ
Dativerājendrakarṇapūrāya rājendrakarṇapūrābhyām rājendrakarṇapūrebhyaḥ
Ablativerājendrakarṇapūrāt rājendrakarṇapūrābhyām rājendrakarṇapūrebhyaḥ
Genitiverājendrakarṇapūrasya rājendrakarṇapūrayoḥ rājendrakarṇapūrāṇām
Locativerājendrakarṇapūre rājendrakarṇapūrayoḥ rājendrakarṇapūreṣu

Compound rājendrakarṇapūra -

Adverb -rājendrakarṇapūram -rājendrakarṇapūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria