Declension table of ?rājendradaśāvadhānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājendradaśāvadhānaḥ | rājendradaśāvadhānau | rājendradaśāvadhānāḥ |
Vocative | rājendradaśāvadhāna | rājendradaśāvadhānau | rājendradaśāvadhānāḥ |
Accusative | rājendradaśāvadhānam | rājendradaśāvadhānau | rājendradaśāvadhānān |
Instrumental | rājendradaśāvadhānena | rājendradaśāvadhānābhyām | rājendradaśāvadhānaiḥ |
Dative | rājendradaśāvadhānāya | rājendradaśāvadhānābhyām | rājendradaśāvadhānebhyaḥ |
Ablative | rājendradaśāvadhānāt | rājendradaśāvadhānābhyām | rājendradaśāvadhānebhyaḥ |
Genitive | rājendradaśāvadhānasya | rājendradaśāvadhānayoḥ | rājendradaśāvadhānānām |
Locative | rājendradaśāvadhāne | rājendradaśāvadhānayoḥ | rājendradaśāvadhāneṣu |