Declension table of rājendra

Deva

MasculineSingularDualPlural
Nominativerājendraḥ rājendrau rājendrāḥ
Vocativerājendra rājendrau rājendrāḥ
Accusativerājendram rājendrau rājendrān
Instrumentalrājendreṇa rājendrābhyām rājendraiḥ rājendrebhiḥ
Dativerājendrāya rājendrābhyām rājendrebhyaḥ
Ablativerājendrāt rājendrābhyām rājendrebhyaḥ
Genitiverājendrasya rājendrayoḥ rājendrāṇām
Locativerājendre rājendrayoḥ rājendreṣu

Compound rājendra -

Adverb -rājendram -rājendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria