Declension table of rājeṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājeṣṭā | rājeṣṭe | rājeṣṭāḥ |
Vocative | rājeṣṭe | rājeṣṭe | rājeṣṭāḥ |
Accusative | rājeṣṭām | rājeṣṭe | rājeṣṭāḥ |
Instrumental | rājeṣṭayā | rājeṣṭābhyām | rājeṣṭābhiḥ |
Dative | rājeṣṭāyai | rājeṣṭābhyām | rājeṣṭābhyaḥ |
Ablative | rājeṣṭāyāḥ | rājeṣṭābhyām | rājeṣṭābhyaḥ |
Genitive | rājeṣṭāyāḥ | rājeṣṭayoḥ | rājeṣṭānām |
Locative | rājeṣṭāyām | rājeṣṭayoḥ | rājeṣṭāsu |