Declension table of ?rājeṣṭa

Deva

MasculineSingularDualPlural
Nominativerājeṣṭaḥ rājeṣṭau rājeṣṭāḥ
Vocativerājeṣṭa rājeṣṭau rājeṣṭāḥ
Accusativerājeṣṭam rājeṣṭau rājeṣṭān
Instrumentalrājeṣṭena rājeṣṭābhyām rājeṣṭaiḥ
Dativerājeṣṭāya rājeṣṭābhyām rājeṣṭebhyaḥ
Ablativerājeṣṭāt rājeṣṭābhyām rājeṣṭebhyaḥ
Genitiverājeṣṭasya rājeṣṭayoḥ rājeṣṭānām
Locativerājeṣṭe rājeṣṭayoḥ rājeṣṭeṣu

Compound rājeṣṭa -

Adverb -rājeṣṭam -rājeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria