Declension table of ?rājaśuka

Deva

MasculineSingularDualPlural
Nominativerājaśukaḥ rājaśukau rājaśukāḥ
Vocativerājaśuka rājaśukau rājaśukāḥ
Accusativerājaśukam rājaśukau rājaśukān
Instrumentalrājaśukena rājaśukābhyām rājaśukaiḥ rājaśukebhiḥ
Dativerājaśukāya rājaśukābhyām rājaśukebhyaḥ
Ablativerājaśukāt rājaśukābhyām rājaśukebhyaḥ
Genitiverājaśukasya rājaśukayoḥ rājaśukānām
Locativerājaśuke rājaśukayoḥ rājaśukeṣu

Compound rājaśuka -

Adverb -rājaśukam -rājaśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria