Declension table of rājaśāsana

Deva

NeuterSingularDualPlural
Nominativerājaśāsanam rājaśāsane rājaśāsanāni
Vocativerājaśāsana rājaśāsane rājaśāsanāni
Accusativerājaśāsanam rājaśāsane rājaśāsanāni
Instrumentalrājaśāsanena rājaśāsanābhyām rājaśāsanaiḥ
Dativerājaśāsanāya rājaśāsanābhyām rājaśāsanebhyaḥ
Ablativerājaśāsanāt rājaśāsanābhyām rājaśāsanebhyaḥ
Genitiverājaśāsanasya rājaśāsanayoḥ rājaśāsanānām
Locativerājaśāsane rājaśāsanayoḥ rājaśāsaneṣu

Compound rājaśāsana -

Adverb -rājaśāsanam -rājaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria