Declension table of ?rājaśākiṇī

Deva

FeminineSingularDualPlural
Nominativerājaśākiṇī rājaśākiṇyau rājaśākiṇyaḥ
Vocativerājaśākiṇi rājaśākiṇyau rājaśākiṇyaḥ
Accusativerājaśākiṇīm rājaśākiṇyau rājaśākiṇīḥ
Instrumentalrājaśākiṇyā rājaśākiṇībhyām rājaśākiṇībhiḥ
Dativerājaśākiṇyai rājaśākiṇībhyām rājaśākiṇībhyaḥ
Ablativerājaśākiṇyāḥ rājaśākiṇībhyām rājaśākiṇībhyaḥ
Genitiverājaśākiṇyāḥ rājaśākiṇyoḥ rājaśākiṇīnām
Locativerājaśākiṇyām rājaśākiṇyoḥ rājaśākiṇīṣu

Compound rājaśākiṇi - rājaśākiṇī -

Adverb -rājaśākiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria