Declension table of rājaśṛṅga

Deva

MasculineSingularDualPlural
Nominativerājaśṛṅgaḥ rājaśṛṅgau rājaśṛṅgāḥ
Vocativerājaśṛṅga rājaśṛṅgau rājaśṛṅgāḥ
Accusativerājaśṛṅgam rājaśṛṅgau rājaśṛṅgān
Instrumentalrājaśṛṅgeṇa rājaśṛṅgābhyām rājaśṛṅgaiḥ
Dativerājaśṛṅgāya rājaśṛṅgābhyām rājaśṛṅgebhyaḥ
Ablativerājaśṛṅgāt rājaśṛṅgābhyām rājaśṛṅgebhyaḥ
Genitiverājaśṛṅgasya rājaśṛṅgayoḥ rājaśṛṅgāṇām
Locativerājaśṛṅge rājaśṛṅgayoḥ rājaśṛṅgeṣu

Compound rājaśṛṅga -

Adverb -rājaśṛṅgam -rājaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria