Declension table of ?rājayogya

Deva

NeuterSingularDualPlural
Nominativerājayogyam rājayogye rājayogyāni
Vocativerājayogya rājayogye rājayogyāni
Accusativerājayogyam rājayogye rājayogyāni
Instrumentalrājayogyena rājayogyābhyām rājayogyaiḥ
Dativerājayogyāya rājayogyābhyām rājayogyebhyaḥ
Ablativerājayogyāt rājayogyābhyām rājayogyebhyaḥ
Genitiverājayogyasya rājayogyayoḥ rājayogyānām
Locativerājayogye rājayogyayoḥ rājayogyeṣu

Compound rājayogya -

Adverb -rājayogyam -rājayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria