Declension table of ?rājayogya

Deva

MasculineSingularDualPlural
Nominativerājayogyaḥ rājayogyau rājayogyāḥ
Vocativerājayogya rājayogyau rājayogyāḥ
Accusativerājayogyam rājayogyau rājayogyān
Instrumentalrājayogyena rājayogyābhyām rājayogyaiḥ rājayogyebhiḥ
Dativerājayogyāya rājayogyābhyām rājayogyebhyaḥ
Ablativerājayogyāt rājayogyābhyām rājayogyebhyaḥ
Genitiverājayogyasya rājayogyayoḥ rājayogyānām
Locativerājayogye rājayogyayoḥ rājayogyeṣu

Compound rājayogya -

Adverb -rājayogyam -rājayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria