Declension table of ?rājayogavidhi

Deva

MasculineSingularDualPlural
Nominativerājayogavidhiḥ rājayogavidhī rājayogavidhayaḥ
Vocativerājayogavidhe rājayogavidhī rājayogavidhayaḥ
Accusativerājayogavidhim rājayogavidhī rājayogavidhīn
Instrumentalrājayogavidhinā rājayogavidhibhyām rājayogavidhibhiḥ
Dativerājayogavidhaye rājayogavidhibhyām rājayogavidhibhyaḥ
Ablativerājayogavidheḥ rājayogavidhibhyām rājayogavidhibhyaḥ
Genitiverājayogavidheḥ rājayogavidhyoḥ rājayogavidhīnām
Locativerājayogavidhau rājayogavidhyoḥ rājayogavidhiṣu

Compound rājayogavidhi -

Adverb -rājayogavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria