Declension table of rājayakṣman

Deva

MasculineSingularDualPlural
Nominativerājayakṣmā rājayakṣmāṇau rājayakṣmāṇaḥ
Vocativerājayakṣman rājayakṣmāṇau rājayakṣmāṇaḥ
Accusativerājayakṣmāṇam rājayakṣmāṇau rājayakṣmaṇaḥ
Instrumentalrājayakṣmaṇā rājayakṣmabhyām rājayakṣmabhiḥ
Dativerājayakṣmaṇe rājayakṣmabhyām rājayakṣmabhyaḥ
Ablativerājayakṣmaṇaḥ rājayakṣmabhyām rājayakṣmabhyaḥ
Genitiverājayakṣmaṇaḥ rājayakṣmaṇoḥ rājayakṣmaṇām
Locativerājayakṣmaṇi rājayakṣmaṇoḥ rājayakṣmasu

Compound rājayakṣma -

Adverb -rājayakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria