Declension table of ?rājayājakā

Deva

FeminineSingularDualPlural
Nominativerājayājakā rājayājake rājayājakāḥ
Vocativerājayājake rājayājake rājayājakāḥ
Accusativerājayājakām rājayājake rājayājakāḥ
Instrumentalrājayājakayā rājayājakābhyām rājayājakābhiḥ
Dativerājayājakāyai rājayājakābhyām rājayājakābhyaḥ
Ablativerājayājakāyāḥ rājayājakābhyām rājayājakābhyaḥ
Genitiverājayājakāyāḥ rājayājakayoḥ rājayājakānām
Locativerājayājakāyām rājayājakayoḥ rājayājakāsu

Adverb -rājayājakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria