Declension table of rājavihaṅgama

Deva

MasculineSingularDualPlural
Nominativerājavihaṅgamaḥ rājavihaṅgamau rājavihaṅgamāḥ
Vocativerājavihaṅgama rājavihaṅgamau rājavihaṅgamāḥ
Accusativerājavihaṅgamam rājavihaṅgamau rājavihaṅgamān
Instrumentalrājavihaṅgamena rājavihaṅgamābhyām rājavihaṅgamaiḥ
Dativerājavihaṅgamāya rājavihaṅgamābhyām rājavihaṅgamebhyaḥ
Ablativerājavihaṅgamāt rājavihaṅgamābhyām rājavihaṅgamebhyaḥ
Genitiverājavihaṅgamasya rājavihaṅgamayoḥ rājavihaṅgamānām
Locativerājavihaṅgame rājavihaṅgamayoḥ rājavihaṅgameṣu

Compound rājavihaṅgama -

Adverb -rājavihaṅgamam -rājavihaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria