Declension table of ?rājavidyādhara

Deva

MasculineSingularDualPlural
Nominativerājavidyādharaḥ rājavidyādharau rājavidyādharāḥ
Vocativerājavidyādhara rājavidyādharau rājavidyādharāḥ
Accusativerājavidyādharam rājavidyādharau rājavidyādharān
Instrumentalrājavidyādhareṇa rājavidyādharābhyām rājavidyādharaiḥ rājavidyādharebhiḥ
Dativerājavidyādharāya rājavidyādharābhyām rājavidyādharebhyaḥ
Ablativerājavidyādharāt rājavidyādharābhyām rājavidyādharebhyaḥ
Genitiverājavidyādharasya rājavidyādharayoḥ rājavidyādharāṇām
Locativerājavidyādhare rājavidyādharayoḥ rājavidyādhareṣu

Compound rājavidyādhara -

Adverb -rājavidyādharam -rājavidyādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria