Declension table of ?rājaveṣa

Deva

MasculineSingularDualPlural
Nominativerājaveṣaḥ rājaveṣau rājaveṣāḥ
Vocativerājaveṣa rājaveṣau rājaveṣāḥ
Accusativerājaveṣam rājaveṣau rājaveṣān
Instrumentalrājaveṣeṇa rājaveṣābhyām rājaveṣaiḥ
Dativerājaveṣāya rājaveṣābhyām rājaveṣebhyaḥ
Ablativerājaveṣāt rājaveṣābhyām rājaveṣebhyaḥ
Genitiverājaveṣasya rājaveṣayoḥ rājaveṣāṇām
Locativerājaveṣe rājaveṣayoḥ rājaveṣeṣu

Compound rājaveṣa -

Adverb -rājaveṣam -rājaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria