Declension table of ?rājavaśībhūtā

Deva

FeminineSingularDualPlural
Nominativerājavaśībhūtā rājavaśībhūte rājavaśībhūtāḥ
Vocativerājavaśībhūte rājavaśībhūte rājavaśībhūtāḥ
Accusativerājavaśībhūtām rājavaśībhūte rājavaśībhūtāḥ
Instrumentalrājavaśībhūtayā rājavaśībhūtābhyām rājavaśībhūtābhiḥ
Dativerājavaśībhūtāyai rājavaśībhūtābhyām rājavaśībhūtābhyaḥ
Ablativerājavaśībhūtāyāḥ rājavaśībhūtābhyām rājavaśībhūtābhyaḥ
Genitiverājavaśībhūtāyāḥ rājavaśībhūtayoḥ rājavaśībhūtānām
Locativerājavaśībhūtāyām rājavaśībhūtayoḥ rājavaśībhūtāsu

Adverb -rājavaśībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria