Declension table of ?rājavaśībhūta

Deva

NeuterSingularDualPlural
Nominativerājavaśībhūtam rājavaśībhūte rājavaśībhūtāni
Vocativerājavaśībhūta rājavaśībhūte rājavaśībhūtāni
Accusativerājavaśībhūtam rājavaśībhūte rājavaśībhūtāni
Instrumentalrājavaśībhūtena rājavaśībhūtābhyām rājavaśībhūtaiḥ
Dativerājavaśībhūtāya rājavaśībhūtābhyām rājavaśībhūtebhyaḥ
Ablativerājavaśībhūtāt rājavaśībhūtābhyām rājavaśībhūtebhyaḥ
Genitiverājavaśībhūtasya rājavaśībhūtayoḥ rājavaśībhūtānām
Locativerājavaśībhūte rājavaśībhūtayoḥ rājavaśībhūteṣu

Compound rājavaśībhūta -

Adverb -rājavaśībhūtam -rājavaśībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria